यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय्य¦ त्रि॰ क्षेतुं शक्यं क्षि--यत् नि॰ न॰ त॰। क्षयानर्हे। अक्षये च
“तेषां पिण्डो मया दत्तोह्यक्षय्यमुपतिष्ठतामिति” वायु॰

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय्य [akṣayya], a. [क्षेतुं शक्यम्; क्षि -यत्; न. त.] That which cannot decay, imperishable; तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः Ś.2.13; अस्त्यत्र भोग्यवस्तु वर्षशतेनाप्यक्षय्यम् Dk.19 inexhaustible. -Comp. -उदकम् a libation of water mixed with honey and sesamum, offered in Śrāddha ceremonies after the पिण्डदान (अक्षय्योदकदानं तु अर्घ्यदानव- दिष्यते । षष्ठयैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचन ॥). -नवमी the 9th day of the bright half of Āśvina. -भुज् m. fire; प्रदहेच्च हि तं राजन् कक्षमक्षय्यभुग्यथा Mb.13.9.21.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय्य/ अ-क्षय्य mfn. undecaying

अक्षय्य/ अ-क्षय्य n. " may thy prosperity be undecaying! " (a form of blessing addressed to a वैश्य) MBh.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय्य न.
(न क्षय्यम्, ‘क्षय्यजय्यौ शक्यार्थे’ पा. 6.1.78) 1. एक सामन् का नाम, आर्षे. ब्रा. 4.12.4; 2. (अक्षय्य) अक्लिष्ट अक्षय्य 8 शब्द (का उच्चारण), बौ.गृ.सू. 2.11.44; बो.पि.मे. 2.9.21 = 2.11.8; (प्रसङ्गः-श्राद्ध); 3. अक्षीण परिणाम की प्राप्ति की स्थिति, मा.श्रौ.सू्. 11.9.2.2।

"https://sa.wiktionary.org/w/index.php?title=अक्षय्य&oldid=483873" इत्यस्माद् प्रतिप्राप्तम्