यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरपङ्क्ति/ अ-क्षर--पङ्क्ति mfn. containing five syllables

अक्षरपङ्क्ति/ अक्षर--पङ्क्ति f. N. of a metre of four lines , each containing one dactyl and one spondee VS.

अक्षरपङ्क्ति/ अक्षर--पङ्क्ति f. also called पङ्क्तिor हंस.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरपङ्क्ति स्त्री.
(बहु.) विशिष्ट ईंटों का नाम, आप.श्रौ.सू. 17.4.1०; पाँच अक्षरों वाले चार पाद का छन्द श्रौ.को. (अंग्रे.) II. 697।

"https://sa.wiktionary.org/w/index.php?title=अक्षरपङ्क्ति&oldid=483889" इत्यस्माद् प्रतिप्राप्तम्