यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षविष्कम्भ पु.
(अक्षस्य विष्कम्भः) सोम की गाड़ी की उप धुरी (सहायक धुरी) ला.श्रौ.सू. 1.9.23 (टीका. उपाक्षो विष्कम्भः), PAR. धुरा एवं सहायक दण्ड।

"https://sa.wiktionary.org/w/index.php?title=अक्षविष्कम्भ&oldid=475213" इत्यस्माद् प्रतिप्राप्तम्