यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षान्तिः स्त्री, (न क्षमणम् । क्षमूसहने । दिवादिः । अस्याषित्वात् क्तिन् । अनुनासिकस्येति दीर्घे नञ्- समासः ।) पराभ्युदयासहिष्णुत्वं । भार्य्यादेः पर- दर्शनाद्यसहिष्णुत्वं । इति भरतः ॥ तत्पर्य्यायः । ईर्ष्या २ । इत्यमरः ॥ ईर्षा ३ अक्षमा ४ । इति शब्दरत्नावली ॥ (“अक्षान्तिसारसर्व्वस्वं दुर्व्वाससमवेहि माम्” । इति विष्णुपुराणे ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षान्ति स्त्री।

परोत्कर्षासहिष्णुत्वम्

समानार्थक:अक्षान्ति,ईर्ष्या

1।7।24।2।1

क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा। अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि॥

पदार्थ-विभागः : , सामान्यम्, जातिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षान्ति¦ स्त्री॰ क्षम--क्तिन् विरोध्यर्थे न॰ त॰। ईर्ष्यायां, क्रोधे च। न॰ ब॰। क्षमाशून्ये त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षान्ति¦ f. (-न्तिः)
1. Impatience, intolerance.
2. Envy, impatience of another's superiority or success. E. अ neg. and क्षान्ति sufferance.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षान्तिः [akṣāntiḥ], f. [न. त.] Intolerance, non-forbearance; envy, jealousy, anger, impatience: अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् Viṣṇu P.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षान्ति/ अ-क्षान्ति f. impatience , jealousy , intolerance.

"https://sa.wiktionary.org/w/index.php?title=अक्षान्ति&oldid=483913" इत्यस्माद् प्रतिप्राप्तम्