यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिकः पुं, रञ्जनद्रुः । आच् इति भाषा । इति रत्नमाला ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिकः [akṣikḥ], [अक्षाय चक्रावयवाय हितः; -ठन्] N. of a tree (रञ्जनद्रुम Mar. थोरराळेचा वृक्ष.) अक्षीक; also See अक्षक.

"https://sa.wiktionary.org/w/index.php?title=अक्षिकः&oldid=194140" इत्यस्माद् प्रतिप्राप्तम्