यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिति [akṣiti], a. [न. ब.] Imperishable. -तिः f. Imperishable nature; यो वैषामक्षितिं वेद सो$न्नमिति प्रतीकेन Br. &Aamacr;r. Up.1.5.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिति/ अ-क्षिति f. imperishableness AV. etc.

अक्षिति/ अ-क्षिति mfn. imperishable RV.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिति स्त्री.
एक ईंट का नाम (एक अगिन् की छड़ी = समिधा के रूप में) ‘अक्षितिम् इष्टकाम् उपदधे’, बौ.श्रौ.सू. 3.6.2; आप.श्रौ.सू. 6.9.4 (अगिन्होत्र)।

"https://sa.wiktionary.org/w/index.php?title=अक्षिति&oldid=483930" इत्यस्माद् प्रतिप्राप्तम्