यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिवः पुं, (अक्षि वाति वायति वा । वा गति- बन्धनयोः । आतोऽनुपेति कः ।) शोभाञ्जनवृक्षः । सामुद्रलवणे क्ली । इत्यमरटीकायां भरतः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिवः [akṣivḥ], [अक्षि वाति प्रीणाति अञ्जनेन; वा. क.] N. of a plant, शोभाञ्जनवृक्ष Guilandina or Hyperanthera Moringa [Mar. शेवगा]. -वम् Sea-salt.

"https://sa.wiktionary.org/w/index.php?title=अक्षिवः&oldid=194171" इत्यस्माद् प्रतिप्राप्तम्