यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिविकूणितम् क्ली, (अक्षि + वि + कूण + भापे क्त ।) कटाक्षः । अपाङ्गदृष्टिः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिविकूणित¦ न॰ अक्ष्णः विकूणितं लज्जादिना सम्यक्प्रसाराभावात् सङ्कोचोय त्र। अपाङ्गदर्शने कटाक्ष पाते

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिविकूणित/ अक्षि--विकूणित n. a glance with the eye-lids partially closed.

"https://sa.wiktionary.org/w/index.php?title=अक्षिविकूणित&oldid=483938" इत्यस्माद् प्रतिप्राप्तम्