यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्रिन्¦ पु॰ क्षेत्रं शस्योत्पत्तिस्थानं कलत्रं वा मत्वर्थे इनिन॰ त॰। क्षेत्रस्वामिभिन्ने।
“येऽक्षेत्रिणो वीजवन्तःपरक्षेत्रे प्रवापिन इति” स्मृतिः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्रिन् [akṣētrin], a. [क्षेत्रं शस्योत्पत्तिस्थानं कलत्रं वा; मत्वर्थे इनि न. त.] Having no field, not the master of a field, ये$क्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः Ms.9.49.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्रिन्/ अ-क्षेत्रिन् mfn. having no fields Mn. ix , 49 and 51.

"https://sa.wiktionary.org/w/index.php?title=अक्षेत्रिन्&oldid=194189" इत्यस्माद् प्रतिप्राप्तम्