यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोटः पुं, (अक्ष्णोति । अक्षू व्याप्तौ संघाते च । बाहुलकादोटः ॥ अक्षस्येव उटाः पर्णानि अस्य इति वा ।) अक्षोडवृक्षः । स च पर्व्वतजपीलु- वृक्षः । इत्यमरटीकायां भरतः ॥ आख्रोट् इति हिन्दीभाषा । इति राजनिर्घण्टः ॥ “पीलः शैलभवोऽक्षोटः कर्परालश्च कीर्त्तितः । अक्षोटकोऽपि वातादसदृशः कफपित्तकृत्” ॥ इति भावप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोट पुं।

पर्वतपीलुः

समानार्थक:अक्षोट,कन्दराल

2।4।29।1।1

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोट¦ पु॰ अक्ष--ओट् अक्षस्यविभीतकस्येव उटानि पर्ण्णान्यस्यवा। पर्व्वतीयपीलुभेदे (आस्वरोट) स्वार्थे कन् तत्रैव।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोट¦ m. (-टः)
1. A tree, (described as a pilu, growing in the hills.) See पीलुः
2. A walnut.
3. A tree bearing an oily nut, (Aleurites triloba) Also written आक्षोट, E. अक्ष to pervade, and ओट aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोटः [akṣōṭḥ], [अक्ष्- ओट; अक्षस्य बिभीतकस्येव उटानि पर्णान्यस्य वा Tv.]

N. of a tree पर्वतीयपीलु (Mar. डोंगरी अक्रोड).

A walnut; a tree bearing an oily nut. also अक्षोटक; ...आम्रैरक्षोटकैस्तदा Parṇāl.4.61.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोट m. a walnut (Pistacio nut?) Ragh.

अक्षोट m. the tree पीलु

अक्षोट m. the tree Aleurites Triloba. Also spelt अक्षोड( Sus3r. ) , अक्षोडक, आक्षोट, आक्षोडक, आखोट.

"https://sa.wiktionary.org/w/index.php?title=अक्षोट&oldid=483951" इत्यस्माद् प्रतिप्राप्तम्