यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ्य¦ त्रि॰ क्षोभ्यते विचाल्यते क्षुभ--णिच् कर्म्मणि यत् न॰त॰। भ्रमयितुमशक्ये
“इक्ष्वाकुबलमक्षोभ्यमिति” पुरा॰। तन्त्रोक्ते द्वितीयविद्यामन्त्रीपासके तद्देवतायाः शिरसिनागरूपेण स्थिते ऋषिभेदे पु॰।
“अक्षोभ्योऽस्याऋषिःप्रोक्त, इति तन्त्रम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ्य [akṣōbhya], a. [क्षोभ्यते विचाल्यते; क्षुभ्-णिच् कर्मणि यत्. न. त.] Immovable, imperturbable; अक्षोभ्यः स नवोप्यासीत् R.17. 44. was unassailable

भ्यः A particular sage (तन्त्रोक्तो द्वितीयविद्योपासकः तद्देवतायाः शिरसि नागरूपेण स्थितः ऋषिभेदः; अक्षोभ्योस्या ऋषिः प्रोक्तः -Tv.).

N. of a Buddha.

An immense number, said by Buddhists to be 1 विवर.-Comp. -कवचम् [अक्षोभाय हितं अक्षोभ्यम्] a sort of कवच or armour referred to in Tantras.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ्य/ अ-क्षोभ्य mfn. immovable , imperturbable

अक्षोभ्य/ अ-क्षोभ्य m. N. of a बुद्धof an author , an immense number , said by Buddhists to be 100 vivaras.

"https://sa.wiktionary.org/w/index.php?title=अक्षोभ्य&oldid=483956" इत्यस्माद् प्रतिप्राप्तम्