यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णया [akṣṇayā], ind. Ved.

Tortuously, circuitously, in a crooked way; तानक्ष्णया संतृन्दन्ति. Śat. Br. (वक्रमार्गेण, कौटिल्येन).

Wrongly; ˚द्रुह् Ved. seeking to hurt in a wrongful way. Comp. -रज्जुः f. diagonal line; Śulba. S.-स्तोमीया Name of an Iṣṭakā, Ts., Śat. Br. अक्ष्णयाध्रुक् Rv.1.122.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णया ind. instr. transversely S3Br. ( Sch. circuitously , like a wheel!)

अक्ष्णया ind. wrongly S3Br. xiv

अक्ष्णया ind. diagonally S3ulbas.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णया स्त्री.
कर्ण, त्रिभुज-करण, बौ.शु. 45; क्रि.वि. कर्णवत् भा.श्रौ.सू. 12.4.18 (महावेदि की माप) आड़े-बेड़े रूप से आहवनीय के दक्षिण-पश्चिम से पूर्वोत्तर आघार-आहुति), तै.सं. 5.2.7.5, इत्यादि; बौ.श्रौ.सू. 4.3.6, इत्यादि; बौ.गृ.सू. 1.3.27; ‘दक्षिणतः सन्नहनं स्तृणन्ति अक्ष्णया वा’, आप.श्रौ.सू. 2.9.1, इत्यपि ‘अक्ष्णया वेणुं निधाय पूर्वस्मिन् इतराम्’, आप.शु.सू. 3.9.9 ‘अक्ष्णया शुल्बं स्तृणन्ति’, हि.श्रौ.सू. 1.16.17, (वैखा.श्रौ.सू. 5.6 इत्यादि) अक्ष्णया उपकर्षति, मा.श्रौ.सू. 3.4.2.6, इत्यपि, अक्ष्णयैव स्रजं परिहरति’, अगिन्वे. गृ.सू. 1.3.5।

"https://sa.wiktionary.org/w/index.php?title=अक्ष्णया&oldid=475239" इत्यस्माद् प्रतिप्राप्तम्