यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णा [akṣṇā], A part स यद्यनेन किञ्चिदक्ष्णयावृतं भवति Bṛi. Ār. Up.1.5.17.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णा स्त्री.
अगिन्वेदि के पक्ष-भाग में आबन्धन इष्टकाओं के रूप में सञ्चेय ईंट (ईंटों) का नाम, ये संख्या में 5 हैं, मा.श्रौ.सू. 1०.3.5.4।

"https://sa.wiktionary.org/w/index.php?title=अक्ष्णा&oldid=475247" इत्यस्माद् प्रतिप्राप्तम्