यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्यामय/ अक्ष्य्-आमय m. disease of the eye S3Br. Ka1tyS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्यामय पु.
(अक्ष्णः आमयः) (अश्वमेध-यज्ञ में आलभ्य अश्व की), आँख का रोग श.ब्रा. 13.3.8.4; का.श्रौ.सू. 2०.14 (उपचारार्थ सूर्य-देवता को अर्पणीय एक पिण्ड)।

"https://sa.wiktionary.org/w/index.php?title=अक्ष्यामय&oldid=475248" इत्यस्माद् प्रतिप्राप्तम्