यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखर्व [akharva], a. [न. त.] Not dwarfish, short or stunted; not small; great; अखर्वेण गर्वेण विराजमानः Dk.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखर्व/ अ-खर्व mfn. not shortened or mutilated RV. vii , 32 , 13

अखर्व/ अ-खर्व mfn. not small , important

अखर्व/ अ-खर्व mfn. also अ-खर्वन्Hcat.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखर्व वि.
जो छिछला नहीं है ‘पिबेत अखर्वेण वा पात्रेण’, तै.सं. 2.5.1.7, सायण-अपक्व (पात्र); कीथः-पूर्ण।

"https://sa.wiktionary.org/w/index.php?title=अखर्व&oldid=475250" इत्यस्माद् प्रतिप्राप्तम्