संस्कृतम् सम्पाद्यताम्

समस्तम्

हिन्दी सम्पाद्यताम्

समस्त (समस्त्)

मलयाळम् सम्पाद्यताम्

അഖിലം (अखिलम्)

आङगलेयम् सम्पाद्यताम्

all

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिलम्, त्रि, (न खिलम् अस्य । न + खिल ।) सर्व्वं । इत्यमरः ॥ (खिलमप्रहतं स्थानं । तत् न भवति इति अकृष्टस्थानं ।)

"https://sa.wiktionary.org/w/index.php?title=अखिलम्&oldid=109957" इत्यस्माद् प्रतिप्राप्तम्