यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग, म वक्रगतौ । कुटिलगमने । इति कवि- कल्पद्रुमः ॥ म अगयति अगति सर्पः । इति दुर्गादासः ॥

अग, इ गतौ । इति कविकल्पद्रुमः ॥ गत्यां इ अङ्ग्यते । इति दुर्गादासः ॥

अगः, पुं, (न गच्छति । गम गतौ । अन्येभ्योऽपीति अन्येष्वपि इति वा डः । न गोऽप्राणिषु इति पाक्षिकोऽप्रकृतिभावः ।) पर्व्वतः । वृक्षः । सर्पः । सूर्य्यः । इति हेमचन्द्रः ॥ (सरीसृपः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

3।3।19।1।3

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

अग पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

3।3।19।1।3

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग¦ इदित् गतौ भ्वादि॰ पर॰। अङ्गति। आङ्गीत्। ल्युट् अङ्गनम् असुन् अङ्गः।

अग¦ वक्रगतौ भ्वादि॰ पर॰ घटादि। अगति आगीत्। अगयति।

अग¦ पु॰ न गच्छतीति गम--ड न॰ त॰। वृक्षे, पर्व्वते, च। गमनाकर्त्तरि शूद्रादौ त्रि॰। न गच्छति वक्रगत्यापश्चिमम्। सूर्ये तस्य हि वक्रगत्यभावः ज्योतिषप्रसिद्धः।
“वक्रशीघ्रगतिश्चैव भवेत् भौमादिपञ्चके” इत्युक्तेः आर्य्यभट्टमते तु पृथिव्याएव गतिमत्त्वेन दिनरात्रिसम्भवात् सूर्य्यस्यन गतिमत्त्वम्। सप्तसंख्यायाञ्च कुलाचलानां सप्तत्वेनतेषाञ्च प्राधान्यात्
“प्रधानेन व्यपदेशाभवन्तीति” न्यायात्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग¦ r. 1st cl. (अगति) To wind or move tortuously. See अक, With an indicatory इ, अति (अंगति) To go, move or approach.

अग¦ m. (-गः)
1. A tree.
2. The sun.
3. A mountain.
4. A snake.
5. Moving crookedly, twining, twisting E. अ neg. and ग who goes, from गम to go, or अग to go tortuously. अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग [aga], a. [न गच्छतीति; गम्-ड. न. त.)]

Unable to walk, not going, not in a position to go; अगो वृषलः शीतेन P.VI.3.77 Sk. अगजगदोकसामखिलशक्त्यवबोधक ते Bhāg. 1.87.14.

Unapproachable.

गः A tree; सदानतो येन विषाणिना$गः Śi.4.63.

A mountain; ध्वनिरगविवरेषु नूपुराणाम् Ki.1.4. also a stone; प्रत्यापगं प्रत्यगम् Mahānāṭaka.

A snake.

The sun (न गच्छति वक्रगत्या पश्चिमम्, तस्य हि वक्रगत्यभावो ज्योतिषप्रसिद्धः or, 'not going' the earth by its diurnal rotation causing day and night).

A water-jar, as in अगस्त्य (कुम्भस्त्यान).

The number seven (from the seven कुलाचलs) cf. ... �+अथ पन्नगे । नगाः अगाः पर्वते$र्के पादपे स्यात्...। Nm. -Comp. -आत्मजा the daughter of the mountain, N. of Pārvatī. -ओकस् m. [अगः पर्वतः ओको यस्य]

a mountain-dweller.

a bird (वृक्षवासी).

the animal शरभ supposed to have 8 legs.

a lion. -ज a. (अगात् पर्वतशिलातो जायते; जन्-ड,) produced on a mountain or from a tree; roaming or wandering through mountains, wild (गिरिचर); कचाचितौ विष्वगिवागजौ गजौ Ki.1.36. (-जम्) bitumen. [शिलाजित]-जा Born From the mountain, Pārvatī. अगजाननपद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ Subhā.-जानिः Śiva, सर्वं तद्भगवन् त्वदीयमगजाजाने समस्तार्तिहन् । चोल- चम्पूकाव्य P.9, Verse 12.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग m. a snake [in this sense perhaps rather a-ga] L.

अग m. the sun L.

अग m. a water-jar L.

अग/ अ-ग mfn. ( गम्). unable to walk Pa1n2. 6-3 , 77 Sch.

अग/ अ-ग m. a mountain

अग/ अ-ग m. a tree

अग/ अ-ग m. the number seven.

"https://sa.wiktionary.org/w/index.php?title=अग&oldid=483977" इत्यस्माद् प्रतिप्राप्तम्