यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगस्त्यगृहपतिक वि.
(अगस्त्यगोत्रः गृहपतिः यस्य) जिसके पास अगस्ति गोत्र का व्यक्ति गृहपति हो, हि.श्रौ.सू. 18.4.14। अगस्त्यस्य कयाशुभीय न. एक मन्त्र का नाम जिस पर एक साम गाया जाता है, श्रौ.को. (सं.) II. P. 686; तै.सं. 5.7.5.2 (प्रसङ्गः-संस्रव याग)।

"https://sa.wiktionary.org/w/index.php?title=अगस्त्यगृहपतिक&oldid=475293" इत्यस्माद् प्रतिप्राप्तम्