यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नायी, स्त्री, (अग्नेः स्त्री इत्यस्मिन् अर्थे वृषा- कप्यग्निकुसितेत्यादिसूत्रेण अग्निशब्दस्यैकारादेशो ङीप् च ।) अग्निभार्य्या । इत्यमरः ॥ त्रेतायुगं । इति जटाधरः ॥ (‘अग्नायी स्वाहा च हुतभुक्- प्रिया’ इत्यमरः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नायी¦ स्त्री अग्नि + ऐङ्--ङीष्। अग्नेर्योषिति स्वाहाख्यायाम्।
“वरुणानी नचाग्नायी तस्याः सिमन्तिनीसमेवि” भट्टिः। सा च दक्षकन्या तस्याश्चाग्निप्रियताकथामहाभारते
“दक्षस्याहं प्रिया कन्या स्वाहा नाम महा-भुज!॥ बाल्याद् प्रभृति नित्यञ्च जातकामा हुताशनेस न मेकामनां पुत्त्र! सम्यग् जानाति पावकः। इच्छामिशाश्वतं वासं वस्तुं पुत्त्र! सहाग्निना। स्कन्द उवाच। हव्यं कव्यञ्च यत् किञ्चिद्द्विजा॰ नामाथ संस्कृतम्। होष्यन्त्यग्नौ सदा देवि! स्वाहेत्युक्त्वा समुद्धृतम्। अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः। एवमग्निस्त्वयासार्द्धं सदा वत्स्यति शोभने” ! वन॰ मार्क॰ प॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नायी [agnāyī], P. 4. 1. 37

the wife of Agni and Goddess of Fire, Svāhā. She is said to be the daughter of Dakṣa; she longed to be the wife of Agni, and Skanda was pleased to give her a place with Agni at every sacrificial act (हव्यं कव्यं च यत्किंचिद् द्विजानामथ संस्कृतम् । होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्धृतम् ॥ अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः । एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने).

The Tretā age.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नायी f. the wife of अग्नि, one of the देव-पत्न्यःRV. i , 22 , 12 and v , 46 , 8

अग्नायी f. the त्रेता-युगL.

"https://sa.wiktionary.org/w/index.php?title=अग्नायी&oldid=484039" इत्यस्माद् प्रतिप्राप्तम्