यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमत्¦ पु॰ अग्निराधानादस्त्यस्य मतुप्। यथाविधानेनाहि-ताग्निके साग्निके द्विजे
“दारास्वग्निं विनिःक्षिप्य प्रवसे-दनग्निमान् द्विजः” इति स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमत्¦ mfn. (-मान्-मती-मत्)
1. Having a consecrated fire.
2. Having fire in general. E. अग्नि and मतुप् poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमत् [agnimat] वत् [vat], वत् a. Ved. [अग्निः अस्त्यस्य मतुप्, मस्य वः P. VIII.2.15]

Having fire or enjoying it.

Maintaining the sacrificial fire; पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षये$- ग्निमान् Ms.3.122.

Having a good digestion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमत्/ अग्नि--मत् mfn. being near the fire AV. ( RV. has वत्)

अग्निमत्/ अग्नि--मत् mfn. having or maintaining a sacrificial fire Mn. etc.

अग्निमत्/ अग्नि--मत् mfn. having a good digestion Sus3r.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one who keeps up the sacred fire. M. १६. २१.

"https://sa.wiktionary.org/w/index.php?title=अग्निमत्&oldid=424795" इत्यस्माद् प्रतिप्राप्तम्