यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमन्थः, पुं, (अग्निं मथ्नाति इति । मन्थ विलो- डने । कर्म्मणि अण् ।) गणिकारिकावृक्षः । इत्यमरः ॥ (यथा वैद्यके, -- “अग्निमन्थः श्वयथुहृद् वीर्य्योष्णः कफवातहृत् । पाण्डुनुत् कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः” ॥ अग्निमन्थकुसुमशाकस्तु -- “अग्निमन्थभववालसुनीता सप्तरात्रमुदके सुसाधिता । तक्रतप्तघृतयुक्तपाचिता हिङ्गुना जनितवासवासिता” ॥ अपिच -- “अग्निमन्थोऽथ हृद्यश्च त्रिदोषशमनः सरः । । आध्मानच्छर्द्दिहा शोथचक्षूरोगविषापहः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमन्थ पुं।

अरणिः

समानार्थक:श्रीपर्ण,अग्निमन्थ,कणिका,गणिकारिका,जय,अरणि

2।4।66।1।2

श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका। जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका॥

सम्बन्धि1 : अग्निः

 : अम्ब्वरणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमन्थ¦ पु॰ अग्निर्मथ्यतेऽनेन मन्थ--करण घञ्। गणि-कारीवृक्षे (गणियारि) तत्काष्ठयोर्घर्षणे हि आशुबह्निरुद्भाव्यते। तन्मन्थनसाधने मन्त्रे च। करणे ल्युट्

६ त॰। अग्निमन्थनोऽप्युक्तार्थे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमन्थ¦ m. (न्थः) A small tree, (Premna spinosa.) E. अग्नि and मन्थ chur- ning, because fire is produced by friction of two pieces of its wood

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमन्थ/ अग्नि--मन्थ mfn. producing fire by friction

अग्निमन्थ/ अग्नि--मन्थ m. Premna Spinosa Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अग्निमन्थ&oldid=484104" इत्यस्माद् प्रतिप्राप्तम्