यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुखः, पुं, (अग्निः मुखं यस्य, बहुव्रीहिः ।) देवता । ब्राह्मणः । इति मेदिनी ॥ चित्रकवृक्षः । भल्लातकः । इति विश्वः ॥ (क्ली । अग्नेः पञ्चसु मुखेषु ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुख¦ पु॰ अग्निर्मुखमिव यस्य। देवे। हुतद्रव्यं हि देवै-रग्निरूपमुखद्वारेणैवाश्यते।
“हव्यं वहति देवानामिति” श्रुतेस्तत्रैव तात्पर्य्यात्।
“अग्निमुखा वै देवा” इति
“अग्निर्मुखं प्रथमं देवतानायिति च” श्रुतिः। अग्निर्मुखे-ऽग्रेऽस्य। देवे,
“अग्निरग्रे प्रथमं देवानामिति” श्रुतौ वह्नेरेव देवानामग्रोत्पत्तेस्तथात्वम्। यथा चाग्नेर्देवमुखत्वं तदा-दित्वञ्च तथाऽग्निशब्दे निरुक्तव्याख्याने ऋग्वेदभाष्ये प्राक्दर्शितम् अग्निधिकमग्निहोत्रशब्दे वक्ष्यते। अग्निर्मुखंप्रधानमुपास्यो यस्य। अग्निहोत्रिणि द्विजे। अग्निः दाहक-त्वात् शापाग्निर्मुखे यस्य। विप्रे
“वाग्वज्रा वैविप्रा” इतिश्रुतौ तेषां वाग्वज्रत्वकथनात् अग्निमुखत्वम्। अग्निरिवस्पर्शात् दुःखदायकं मुखमग्रमस्य। भल्लातकवृक्षे (भेला)चित्रकवृक्षे च। तन्निर्य्यासस्पर्शेन हि देहे क्षतोत्पत्तेस्तयो-स्तथात्वम्। अग्नेः जठरानलस्य मुखं द्वारम्। वैद्य-कोक्ते चूर्णभेदे न॰ यथा
“हिङ्गुभागो भवेदेको वचाच द्विगुणा भवेत्। पिप्पली त्रिगुणा चैव शृङ्गवेरंचतुर्गुणम्॥ यमानिका पञ्चगुणा षड्गुणा च हरीतकी। चित्रकं सप्तगुणितं कुष्ठञ्चाष्टगुणं भवेत्॥ एतद्वातहरंचूर्णं पीतमात्रं प्रसन्नकृत्। पिबेद्दध्ना मस्तुना वा सुरयाकोष्णवारिणा॥ सोदावर्त्तमजीर्णञ्च प्लीहानमुदरन्तथाअङ्गानि यस्य शीर्य्यन्ते विषं वा येन भक्षितम्॥ अर्शो-हरं दीपनञ्च श्लेष्मघ्नं गुल्मनाशनम्। कांसं श्वासं निह-न्त्याशु तथैव यक्ष्मनाशनम्॥ चूर्णमग्निमुखं नाम नक्वचित् प्रतिहन्यते” इति चक्रदत्तः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुख¦ m. (-खः)
1. A deity.
2. A Brahman. E. अग्नि and मुख the mouth; oblations to the gods passing through fire as their mouths.
3. A plant, (Plumbago zeylanica.)
4. Marking nut, (Semecarpus ana- cardium.) (In this sense it is also fem. -खी) E. as before, from its marking like fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुख/ अग्नि--मुख mfn. ( अग्नि-)having अग्निfor the mouth S3Br.

अग्निमुख/ अग्नि--मुख m. a deity , a ब्राह्मण, a tonic medicine L. Page5,3

अग्निमुख/ अग्नि--मुख m. Semicarpus Anacardium

अग्निमुख/ अग्नि--मुख m. Plumbago Zeylanica L.

अग्निमुख/ अग्नि--मुख m. N. of a bug Pan5cat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of an Asura who has his city in the third talam. Br. II. २०. २६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIMUKHA : An Asura.

1. Genealogy. He was descended from Viṣṇu in this order: Viṣṇu-Brahmā-Marīci-Kaśyapa-Śūrapadma- Agnimukha.

2. Birth. Śūrapadma married Maya's daughter and Agnimukha was born as their son. In the battle bet- ween the devas and asuras, the latter were defeated and one of them sought shelter in Pātāla (the lower world). Kaśyapa married his daughter, Surasā. They had six children; they were: Śūrapadma, Siṁhika, Siṁha- vaktra, Tārakāsura, Gomukha, and Ajāmukhī. Sūra- padma married Maya's daughter. Agnimukha was one of their four sons, the other three being Bhānugopa, Vajrabāhu and Hiraṇya. (Skanda Purāṇa, Āsura- kāṇḍa). In the Skanda Purāṇa there is a vivid descrip- tion of the valiant way in which Agnimukha fought in the battle between the devas and asuras.


_______________________________
*6th word in left half of page 16 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निमुख&oldid=424801" इत्यस्माद् प्रतिप्राप्तम्