यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधानम्, क्ली, (अग्नेः आधानं । अग्नि + आ + धा + ल्युट् ।) श्रुतिविहिताग्निसंस्कारः । अग्नि- रक्षणं । अग्निहोत्रं । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधान¦ न॰ अग्नेराधानम् आ--धाञ्--ल्युट्

६ त॰। वेदमन्त्रद्वारा वह्निस्थापने।

७ बहु॰। अग्निहोत्रयागे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधान¦ n. (-नं) Maintenance of a perpetual and sacred fire. n. अग्नि and आधान preserving.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधान/ अग्न्य्-आधान n. ([ KaushBr. ])placing the fire on the sacrificial fire-place

अग्न्याधान/ अग्न्य्-आधान n. the ceremony of preparing the three sacred fires आहवनीयetc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधान न.
पवित्र अगिन्यों (गार्हपत्य, आहवनीय एवं दक्षिण) को नियमपूर्वक रखना, वैखा.गृ.सू. 6.15; 3.19; अग्न्याधान के समय यजमान द्वारा रेशमी = कौशेय वस्त्रों का प्रयोग, बौ.ध.सू. 1.6.1० देखें ‘अग्न्याधान’ हीस्टरमैन जे.सी; विएन 1989, पृ. 148 वाधू.श्रौ.सू. के अनुसार।

"https://sa.wiktionary.org/w/index.php?title=अग्न्याधान&oldid=484156" इत्यस्माद् प्रतिप्राप्तम्