यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रम्, क्ली, (अग्यते अगति वा । अग कुटिलायां गतौ ऋज्रेन्द्रेति साधु ।) उपरिभागः । आगा इति भाषा । अस्य पर्य्यायः । शिरः २ शिखरं ३- इत्यमरः ॥ पुरस्तात् । अवलम्बनं । पलपरि- माणं । प्रान्तं । समूहः । इति मेदिनी ॥ (भिक्षाविशेषः । ग्रासचतुष्टयम् । “ग्रासप्र- माणा भिक्षास्यादग्रं ग्रासचतुष्टयम्” ॥ इति स्मृतेः ।)

अग्रः, त्रि, श्रेष्ठः । उत्तमः । इत्यमरः ॥ प्रधानं । अधिकः । प्रथमः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र नपुं।

शिखरम्

समानार्थक:शिरस्,अग्र,शिखर

2।4।12।1।2

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

अग्र वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।58।1।2

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

अग्र नपुं।

पुरोभागः

समानार्थक:अग्र

3।3।184।1।1

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

अग्र नपुं।

अधिकम्

समानार्थक:अग्र

3।3।184।1।1

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

पदार्थ-विभागः : , गुणः, परिमाणः

अग्र नपुं।

उपरि

समानार्थक:अग्र,उत्तर

3।3।184।1।1

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र¦ न॰ अङ्ग--रक् नलोपः। उपरिभागे, शेषभागे, आलम्बनेपूर्ब्बभागे, उत्कर्षे समूहे च। प्रधाने, अधिके,प्रथमे च त्रि॰। तत्र पूर्ब्बभागे अग्रकायः
“अथा-ग्रहस्ते मुकुलीकृताङ्गुलाविति” कुमा॰। ऊर्द्ध्वे
“शृङ्गाणियस्याग्रसरोरुहाणि इति” कु॰। आलम्बने,
“मनुमेका-ग्रमासीनमिति” मनुः प्रधाने
“अथाग्रमहिषी राज्ञ” इतिप्रथमे अग्रहायणेष्टिरिति। पुरोऽर्थे, अग्रसरः। शेषभागे,
“हर्म्म्याग्ररूढेषु तृणाङ्कुरेष्विति” रघुः।
“सूच्यग्रेण नदातव्यं विना युद्धेन केशवेति”
“बालाग्रशतभागस्य शतधाकल्पितस्य चेति”
“आराग्रमात्रोह्यपरोऽपि दृष्टः इति” च श्रुतिः। अधिके
“अथाग्ररयशालिनेति”। शृङ्गे,
“कै-लासाग्रसमासीनमिति” तन्त्रम् उत्कर्षे, अग्रादग्रं रोहतीतिता॰ ब्रा॰ अग्रमुत्कर्षमिति माधवाचार्य्यः अधिके
“साग्रं वर्षशतमिति” रामा॰ अक्षरूपपलपरिमाणे(ज्योतिषोक्तस्य अक्षरूपपलस्य परिमाणार्थेऽंशभेदे)च। अक्षक्षेत्रसाधनार्थायां सिद्धान्तशिरोमण्युक्तायाम्अक्षक्षेत्रकर्णेन गुणितायां स्वकोट्या हृतायां क्रान्ति-ज्यायां स्त्री।
“क्रान्तिज्यके कर्णगुणे विभक्ते कोट्याभुजेनाप्तमिताग्रका स्यात्” इति सि॰ शि॰। [Page0064-b+ 38]
“क्रान्तिज्या अक्षश्रुतिकर्णेन गुणिता द्विः स्थाप्याएकत्र स्वकोट्या भक्ता सती अग्रा भवतीति” प्रमिता॰।
“रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा। इष्टच्छाया-विषुवतीर्मध्यमग्राभिधीयते” इति सूर्य्यसिद्धान्तपारिभाषिते-ऽर्थे च स्त्री। विवृतञ्चैतत् रङ्गनाथेन यथा
“अथाग्राज्ञानार्थ-माह। तस्मिंश्चतुरस्रे पूर्वापररेखात उत्तरभागे विषुवद्भा-ग्रगाक्षभागप्रदेशस्थाक्षभाङ्गुलान्तरितेत्यर्थः। प्राच्यपरा रेखापूर्ब्बापररेखानुकारा रेखा तथा सर्वतस्तुल्यान्तरेण यथेष्ट-च्छायाक्षरेखाभुजान्तरेण कार्य्या। अनन्तरमिष्टच्छायाविषु-वतीरिष्टच्छायाक्षरेखाक्षभाग्ररेखयोरित्यर्थः। मध्यं चतु-रस्रेऽङ्गुलात्मकमन्तरालं सर्वतस्तुल्यम्। अग्रा कर्णवृत्ताग्रो-च्यते। अत्रोपपत्तिः। भुजस्य कर्णवृत्ताग्रा पलभा-संस्कारेणाग्रा उक्ता तद्दक्षिणगोले पलभाधिकोत्तरभुजसद्भावेनपलभोनी भुजोऽग्रेति, प्राच्यपरसूत्रादुत्तरभागेऽक्षभाग्ररेखाभुजमध्ये भवतीति द्वयो रेखयोरन्तरमग्रा पलभोनभुज-रूपा। एवमुत्तरगोल उत्तरभुजस्य पलभाल्पत्वाद्भुजोन-पलभाग्रेति पलभारेखा प्राच्यपरसूत्रादुत्तरभागस्था भुज-रेखातोऽप्यग्रान्तरेणोत्तरदिशीति द्वयो रेखयोरन्तरं भुजो-नपलभारूपं कर्णवृत्ताग्रा। एवं दक्षिणभुजस्य पलभोना-ग्रात्वात् पलभायुतोऽग्रेति प्राच्यपरसूत्राद्भुजाग्रापलभाग्रा-रेखयोः क्रमेण याम्योत्तरत्वात् तयोरन्तरालं पलभाभुजैक्य-रूपमग्रा पलभायाः शङ्कुतलानुकल्पत्वात् सदोत्तरत्वं छाया-सम्बन्धाद्युक्तम्” इति।
“अग्रशब्दस्यावयवरूपैकदेश-परत्वे हस्ताग्रं तद्वत्परत्वे अग्रहस्त” इति यथोक्तम्वामनेन,
“हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदादिति”। अग्र + भवाद्यर्थे यत्। अग्र्यः। घ अग्रियम्। कुशाग्रमिवछ। कुशाग्रीयः। इवार्थे शाखादि॰ य अग्र्यः॥ अग्रःऋषिभेदस्तद्गोत्रापत्ये नडादि॰ फक्। आग्रायणः। तत्तदर्थेषु।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र¦ mfn. (-ग्रः-ग्रा-ग्रं)
1. Chief, principal. E. Prior, first.
2. Excessive, more, much.
4. Excellent, best. n. (-ग्रं)
1. Front, fore part.
2. Top, summit, upper part.
3. End, point.
4. Goal, resting place.
5. Assemblage, multitude.
6. A weight equal to one Pala.
7. Limi- ted alms, (four mouthfuls.)
8. (In astronomy) the sun's amp- litude. E. अगि to go, and the Unadi aff. रन्, the nasal of the derivative is dropped.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र [agra], a. [अङ्ग्-रन् नलोपः Uṇ.2.28]

First, foremost, chief, best, prominent, principal, pre-eminent; ˚महिषी chief queen; ˚वातमासेवमाना M.1. front (and hence, fresh) breeze; ˚आसनम् chief seat, seat of honour; माम- ग्रासनतो$वकृष्टमवशं ये दृष्टवन्तः पुरा Mu.1.12.

Excessive, over and above, surplus; supernumerary, projecting (अधिक). -ग्रः Setting mountain; अग्रसानुषु नितान्तपिशङ्गैः Ki.9.7.

ग्रम् (a) The foremost or topmost point, tip, point (opp. मूलम्, मध्यम्); (fig.) sharpness, keenness; धर्मस्य ब्राह्मणो मूलम् मग्रं राजन्य उच्यते Ms.11.83; दर्व्याम् अग्रं मूलम् मध्यम् &c.; नासिका˚ tip of the nose; सूचि˚ &c.; समस्ता एव विद्या जिह्वाग्रे$भवन् K.346 stood on the tip of the tongue; अमुष्य विद्या रसनाग्रनर्तकी N.1.5. (b) Top, summit, surface; कैलास˚, पर्वत˚, &c.

Front, van; अग्रे कृ put in the front or at the head; तामग्रे कृत्वा Pt.4. See अग्रे.

The best of any kind; स्यन्दनाग्रेण with the best of chariots; प्रासादाग्रैः Rām.

Superiority, excellence (उत्कर्ष); अग्रादग्रं रोहति Tāṇḍya.

Goal, aim, resting place (आलम्बनम्); मनुमेकाग्रमासीनम् Ms.1.1, See ˚भूमि also.

Beginning, See अग्रे.

A multitude, assemblage.

Overplus, excess, surplus; साग्रं स्त्रीसहस्रम् Rām. 1 women and more; so साग्रकोटी च रक्षसाम्.

A weight = पल q. v.

A measure of food given as alms (ब्राह्मणभोजनम् occurring in अग्रहार); प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः । Mb.13.65.13.

(Astr.) Amplitude of the sun (˚ग्रा, अग्रका also). cf. ...अग्रमालम्बने$धिके । पुरोपरिप्रान्ताद्येषु न पुंसि प्रमिताशने । Nm.

Forepart of time; नैवेह किंचनाग्र आसीत् Bṛi. Up.1.2.1. In compounds as first member meaning 'the forepart', 'front', 'tip' &c.; e. g. ˚अक्चयः First procurement (cf. Daṇḍaviveka G. O. S.52, p.43). ˚पादः -चरणः the forepart of the foot, toe; so ˚हस्तः, ˚करः, ˚पाणिः &c.; ˚सरोरूहम् the topmost lotus. पद्मानि यस्याग्रसरोरुहाणि Ku.1.16. ˚कर्णम् Tip-ear; top of the ear; Mātaṅga L.5.7. ˚कायः forepart of the body; so ˚नखम्, ˚नासिका tip of the nail, nose &c., -adv. In front, before, ahead. -Comp. -अंशुः [अग्रम् अंशोः] the focal point. -अक्षि n. [कर्म.] sharp or pointed vision, side-look (अपाङ्गवीक्षण); अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् Rām. -अद्वन् a. having precedence in eating. -अनी (णी) कः (कम्) vanguard; दीर्घाल्लँघूंश्चैव नरानग्रानीकेषु योधयेत् Ms.7.193; [अग्राणीकं रघुव्याघ्रौ राक्षसानां बभञ्जतुः Rām. -अयणीयम [अग्रं श्रेष्टं अयनं ज्ञानं तत्र साधु छ].

N. of a Buddhistic tenet (उत्पादपूर्वमग्रायणीयमथ वीर्यता प्रवादः स्यात् -हेमचन्द्रः).

title of the second of the fourteen oldest Jain books (Pūrvas). -अवलेहितम् [अग्रम् अव- लेहितम् आस्वादितं यस्य] food at a Śrāddha ceremony, the chief part of which has been tested. -आसनम् First seat of honour; मामग्रासनतो$वकृष्टमवशम् Mu.1.12. -उत्सर्गः taking a thing by leaving its first portion in conformity with the rule of laying by nothing for the next day (i. e. the rule of non hoarding); cf. Daṇḍaviveka G. O. S.52, pp.43-44. -उपहरणम् first supply.-उपहरणीय a. [अग्रे उपह्रियते कर्मणि अनीयर्]

that which is first offered or supplied.

[अग्रम् उपह्रियते यस्मै हृ- संप्रदाने अनीयर्] श्राद्धाद्यर्थमुपकल्पितस्य अन्नादेरग्रे दानोद्देश्यः वास्तु- देवादिः Tv.

करः = अग्रहस्तः q. v.

the focal point.-केशः front line of hair; ˚शेषु रेणुः अपहरति K.86. -गः [अग्रे गच्छतीति, गम्-ड] a leader, a guide; taking the lead; marching foremost. -गण्य a. [अग्रे गण्यते$सौ] foremost, to be ranked first; शमनभवनयाने यद्भवानग्रगण्यः Mahān. -गामिन् a. [अग्रे गच्छति] a leader; प्रष्ठो$ग्रगामिनि P.VIII.3.92. -ज a. [अग्रे जायते; जन्-ड.] first born or produced; आनन्देनाग्रजेनेव R.1.78.

(जः) the first born, an elder brother; सुमतिं ममाग्रजमवगच्छ M.5; अस्त्येव मन्युर्भरताग्रजे मे R.14.73.

a Brāhmaṇa. (-जा) an elder sister; so ˚जात, ˚जातक, ˚जाति. -जङ्घा the forepart of the calf. -जन्मन् m. [अग्रे जन्म यस्य सः]

the first-born, an elder brother; जनकाग्रजन्मनोः शासनमतिक्रम्य Dk.2.

a Brāhmaṇa (वर्णेषु मध्ये अग्रजातत्वात्, or अग्रात् प्रधानाङ्गात् मुखात् जातत्वात्, ब्राह्मणो$स्य मुखमासीत्, तस्मात् त्रिवृत् स्तोमानां मुखम... अग्निर्देवतानां ब्राह्मणो मनुष्याणाम्; तस्माद् ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः Tāṇḍya); अतिवयसमग्रजन्मानम् K.12; अवो- चत् ˚न्मा Dk.13.3; N. of Brahmā, as he was the first to be born in the waters. cf. अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतम् Nm. -जिह्वा the tip of the tongue. -ज्या (astr.) the sign of the amplitude. -दानिन् [अग्रे दानम् अस्य; अग्र- दान-इनि] a (degraded) Brāhmaṇa who takes presents offered in honour of the dead (प्रेतोद्देशेन यद्दानं दीयते तत्प्रति- ग्राही); लोभी विप्रश्च शूद्राणामग्रेदानं गृहीतवान् । ग्रहणे मृतदानानां (ग्रहणात्तिलदानानां Tv.) अग्रदानी बभूव सः ॥ -दानीयः [अग्रे दानमर्हति छ] = अग्रदानिन्. -दूतः a harbinger; कृष्णाक्रोधा- ग्रदूतः Ve.1.22; ˚दूतिका Dk.2; महीपतीनां प्रणयाग्रदूत्यः R.6.12; -देवी the chief queen; समग्रदेवीनिवहाग्र- देवी... । Bu.ch.1.15. -धान्यम a cereal grain. (Mar. जोंधळा), Holcus soraghum or Holcus spicatus. (Mar. बाजरी). -निरूपणम् predestination; prophecy, determining beforehand. -नीः (णीः) [अग्रे नीयते असौ नी-क्विप्, णत्वम्]

a leader, foremost, first, chief; ˚णी- र्विरागहेतुः K.195; अप्यग्रणीर्मन्त्रकृतामृषीणाम् R.5.4. chief.

fire. -पर्णी [अग्रे पर्णं यस्याः सा-ङीप्] cowage, Carpopogon Pruriens (अजलोमन्). [Mar. कुयली]. -पातिन् a. [अग्रे आदौ पतति; पत्-णिनि] happening beforehand, antecedent; [˚तीनि शुभानि निमित्तानि K.65. -पादः the forepart of the foot; toes; नवकिसलयरागेणाग्रपादेन M.3.12; ˚स्थिता standing on tiptoe. Ś.5. -पाणिः = ˚हस्तः q. v.-पूजा the highest or first mark of reverence or respect; ˚जामिह स्थित्वा गृहाणेदं विषं प्रभो Rām. -पेयम् precedence in drinking. -प्रदायिन् a. giving in advance; तेषामग्र- प्रदायी स्याः कल्पोत्थायी प्रियंवदः Mb.5.135.35. -बीज a. [अग्रं शाखाग्रं बीजमुत्पादकं यस्य] growing by means of the tip or end of branches, growing on the stock or stem of another tree, such as 'कलम' in Mar. (-जः) a viviparous plant. -भागः [कर्म.]

the first or best part (श्राद्धादौ प्रथममुद्धृत्य देयं द्रव्यम्)

remnant, remainder (शेषभाग).

fore-part, tip, point.

(astr.) a degree of amplitude. -भागिन् a. [अग्र- भागो$स्यास्ति; अस्त्यर्थे इनि] first to take or claim (the remnant); अलङ्क्रियमाणस्य तस्य अनुलेपनमाल्ये ˚गी भवामि V. 5, claiming the first share of the remnant etc. -भावः precedence. उदारसंख्यैः सचिवैरसंख्यैः कृताग्रभावः स उदाग्रभावः Bu.ch.I.15. -भुज् a.

having precedence in eating. स तानग्रभुजस्तात धान्येन च धनेन च Mb.1.178.12.

gluttonous, voracious (औदरिक). -भूः [अग्रे भवति भू-क्विप्] = ˚ज. -भूमिः f.

goal of ambition or object aimed at; ततो$ग्रभूमिं व्यवसायासिद्धेः Ki.17.55; त्वमग्र- भूमिर्निरपायसंश्रया Śi.1.32 (प्राप्यस्थानम्).

the topmost part, pinnacle; विमान˚ Me.71. -महिषी the principal queen. -मांसम् [अग्रं भक्ष्यत्वेन प्रधानं मांसम्] flesh in the heart, the heart itself; ˚सं चानीतं Ve.3.2. morbid protuberance of the liver. -यणम् [अग्रम् अयनात् उत्तरायणात् णत्वं शकं˚ तद्विधानकालो$स्य अच् (?) Tv.] a kind of sacrificial ceremony. See आग्रयण. -यानa. [अग्रे यानं यस्य, या-ल्युट्] taking the lead, foremost. (-नम्) an army that stops in front to defy the enemy. मनो$ग्रयानं वचसा निरुक्तं नमामहे Bhāg.8.5.26.-यायिन् a. [अग्रे यास्यति या-णिनि] taking the lead, leading the van; पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26. मान- धनाग्रयायी R.5.3,5.62.18.1. -योधिन् [अग्रे स्थित्वा युध्यते] the principal hero, champion राक्षसानां वधे तेषां ˚धी भविष्यति Rām.; so ˚वीर; कर्मसु चाग्रवीरः. -रन्ध्रम् opening fore-part; त्रासान्नासाग्ररन्ध्रं विशति Māl.1.1. -लोहिता [अग्रं लोहितं यस्याः सा] a kind of pot-herb (चिल्लीशाक). -संख्या the first place or rank; पुत्रः समारोपयदग्रसंख्याम् R.18.3.-वक्त्रम् N. of a surgical instrument, Suśr. -वातः fresh breeze; अग्रवातमासेवमाना M.1. -शोमा towering beauty or the beauty of the peaks; कैलासशैलस्य यदग्रशोभाम् । Bu. ch.1.3. -संधानी [अग्रे फलोत्पत्तेः प्राक् संधी- यते ज्ञायते $नया कार्यम् Tv.] the register of human actions kept by Yama (यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्मानुसारेण शुभा- शुभसूचकं सर्वं लिख्यते सा यमपञ्जिका). -सन्ध्या early dawn; कर्कन्धूनामुपरि तुहिनं रञ़्जयत्यग्रसन्ध्या Ś.4. v.1. -सर = यायिन् taking the lead; आयोधनाग्रसरतां त्वयि वीर याते R.5.71.-सारा [अग्रं शीर्षमात्रं सारो यस्याः सा]

a sprout which has tips without fruits.

a short method of counting immense numbers. -हर a. [अग्रे ह्रियते दीयते$सौ; हृ-अच्]

that which must be given first.

= अग्रहारिन्. -हस्त (˚कर; ˚पाणिः,) the forepart of the hand or arm; अग्रहस्तेन गृहीत्वा प्रसादयैनाम् Ratn.3; forepart of the trunk (of an elephant); often used for a finger or fingers taken collectively; शीतलस्ते ˚स्तः Mk.3; अतिसाध्वसेन वेपते मे ˚स्तः Ratn.1; कुसुमित इव ते ˚स्तः प्रतिभाति M.1.; प्रसारिते ˚स्ते M.4; ˚हस्तात्प्रभ्रष्टं पुष्पभाजनम् Ś.4. slipped from the fingers; also the right hand; अथ ˚हस्ते मुकुलीकृताङ्गुलौ Ku.5.63. (अग्रश्चासौ हस्तश्च Malli.). Ki.5.29. -हायनः (णः) [अग्रः श्रेष्ठः हायनो व्रीहिः अत्र, णत्वम्] the beginning of the year; N. of the month मार्गशीर्ष; (मासानां मार्गशीर्षो$हम् Bg. 1.35.); ˚इष्टिः नवशस्येष्टिर्यागभेदः.

हारः a grant of land given by kings (to Brāhmaṇas) for sustenance (अग्रं ब्राह्मणभोजनं, तदर्थं ह्रियन्ते राजधनात् पृथक् क्रियन्ते ते क्षेत्रादयः- नीलकण्ठ; क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणोद्देशेन स्थाप्यं धान्यादि, गुरुकुला- दावृत्तब्रह्मचारिणे देयं क्षेत्रादि, ग्रामभेदश्च Tv.); अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् Mb.3.64.4. कस्मिंश्चिदग्रहारे Dk.8.9.

the first offering in वैश्वदेव Mb.3.234.47.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र mfn. (fr. अङ्ग्Un2. ), foremost , anterior , first , prominent , projecting , chief , best L.

अग्र mfn. supernumerary L.

अग्र n. foremost point or part

अग्र n. tip

अग्र n. front

अग्र n. uppermost part , top , summit , surface

अग्र n. point

अग्र n. and hence , figuratively , sharpness

अग्र n. the nearest end , the beginning

अग्र n. the climax or best part

अग्र n. goal , aim

अग्र n. multitude L.

अग्र n. a weight , equal to a pala L.

अग्र n. a measure of food given as alms L.

अग्र n. (in astron. ) the sun's amplitude

अग्र n. further on , subsequently , below (in a book)

अग्र n. from - up to( आ) S3Br. , before (in time) AitUp. etc. ([ cf. Gk. ?]).

"https://sa.wiktionary.org/w/index.php?title=अग्र&oldid=484163" इत्यस्माद् प्रतिप्राप्तम्