यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रगण्यः, त्रि, (अग्रे गण्यः । गणसङ्ख्याने, यत् ।) अग्रेगणनीयः । यथा, -- “शमनभवनयाने यद्भवानग्रगण्यः” । इति महानाटकं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रगण्य¦ त्रि॰ अग्रे गण्यते गण--यत्

७ त॰। अग्रगणनीये,प्रधाने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रगण्य¦ mfn. (-ण्यः-ण्या-ण्यं) Te be reckoned or considered as first or best. E. अग्र and गण्य to be counted.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रगण्य/ अग्र--गण्य mfn. to be counted or regarded as the foremost , principal.

"https://sa.wiktionary.org/w/index.php?title=अग्रगण्य&oldid=484167" इत्यस्माद् प्रतिप्राप्तम्