यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतः, [स्] (अग्रे अग्र + सप्तम्यर्थे तस् अव्यं) अग्रे । प्रथमे । तत्पर्य्यायः । पुरतः २ पुरः ३ । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतः अव्य।

अग्रे

समानार्थक:पुरस्तात्,पुर,पुरतस्,अग्रतः

3।4।7।2।4

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतः [agratḥ], adv. [अग्रे अग्राद्वा, अग्र-तसिल्] (with gen.)

Before (opp. पृष्ठतः), in front of, at the head of; forward; अग्रतश्चतुरो वेदान् प्रष्ठतः सशरं धनुः । इदं ब्राह्ममिदं क्षात्रं शापादति शरादपि ॥ Subhās. न गणस्याग्रतो गच्छेत् H.1.29. गच्छाग्रतः lead the way; ˚तो विलोक्य seeing before him.

In the peresence of; मेघनादस्य˚ Pt.1; अमात्यस्याग्रतः Mu.5; धनुर्भृतामग्रत एव रक्षिणाम् R.3.39 in the very presence of.

First; पुरुषं जातमग्रतः Rv.1.2.7; अग्रतः कृ to give precedence to, consider most important; to put in front or at the head of पुरस्तात्प्रथमे प्राच्यां पुरो$र्थे$ग्रत इत्यपि Nm.4. From; तदग्रतः स्वकर्मस्थं स्मृत्वा Rām 6.79.11. -Comp. -सर a. [अग्रतः सरति; सृ-ट] going in front, taking the lead. (-रः) a leader.

"https://sa.wiktionary.org/w/index.php?title=अग्रतः&oldid=484179" इत्यस्माद् प्रतिप्राप्तम्