यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रनासिका¦ स्त्री अग्रा नासिका अग्रहस्तवत् क॰। नासिकाग्रभागे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रनासिका/ अग्र--नासिका f. tip of the nose R.

अग्रनासिका/ अग्र--नासिका f. See. नासिका-ग्र.

"https://sa.wiktionary.org/w/index.php?title=अग्रनासिका&oldid=194684" इत्यस्माद् प्रतिप्राप्तम्