यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहः, पुं, (नाम्ति ग्रहः गार्हस्थाश्रमस्वीकारो यम्य सः बहुत्रीहिः । वानप्रस्थे । नास्ति ग्रहो ज्ञानं यस्य सः ।) ज्ञानशून्ये च । वानप्रस्थः । इति त्रिकाण्डशेषः ॥ अगृह इति पाठे गार्हस्थाश्रम- वहिर्भूतः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रह¦ पु॰ ग्रहः परिग्रहः न॰ त॰। परिग्रहाभावे। बहु॰। परिग्रहशून्ये सन्यासिप्रभृतौ, ज्ञानशून्ये त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रह¦ m. (-हः) An anchorite, a man who has retired from the world. E. अ neg. and ग्रह a house, being no loger householder.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रह [agraha], a. Without any escort, retinue etc. A vānaprastha etc.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रह/ अ-ग्रह mfn. = मुख्य(Comm.) MBh. iii , 14189 BR. propose to read अग्र-ह, destroying the best part

अग्रह/ अ-ग्रह m. non acceptance , a houseless man i.e. a वानप्रस्थ, a Brahman of the third class L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGRAHA : The name of an Agni, a son of the Agni named Bhānu. Bhānu married Suprajā, daughter of the sun and Agraha was one of the six children born to them. In the Cāturmāsikayajña Agraha receives eight kinds of havis (Oblations). (M.B., Vana Parva, Chapter 221).


_______________________________
*7th word in left half of page 17 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रह वि.
नियम के ग्रह भाग से हीन ‘इमे चतुर्होतारः ---- होमार्था अग्रहा अस्वाहाकाराः’, आप.श्रौ.सू. 14.15.3; श्रौ.को. (अं.) I. पृ.6; ग्रह (चतुर्होत्र) सूत्र = नियम का बाद वाला भाग।

"https://sa.wiktionary.org/w/index.php?title=अग्रह&oldid=484204" इत्यस्माद् प्रतिप्राप्तम्