यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघशंस¦ पु॰ अघमनिष्टं शंसति इच्छति शंस--अण्उपस॰। अनिष्टसंपादके चौरे
“अपाघशंसंनुदतामरातिमिति” वेदः। भावे अच्

६ त॰। व्यसनसूचने पु॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघशंस/ अघ--शंस ( अघ-) mfn. wishing evil , wicked RV. TBr.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघशंस वि.
बुरा बोलने वाला, दुष्ट ‘निष्टप्तो अघशंसः’, बौ.श्रौ.सू. 1.12.2; पातु सविता अघशंसात् मा.श्रौ.सू. 26.25।

"https://sa.wiktionary.org/w/index.php?title=अघशंस&oldid=475572" इत्यस्माद् प्रतिप्राप्तम्