यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघायु¦ त्रि॰ अघं पापं परव्यसनं वा कर्त्तुमिच्छति अघ +क्यच्--उ। पापाचरणेच्छावति, परव्यसनचिकीर्षके च।
“त्वा वृका अधायवोविदन्” इति यजु॰। परस्याघंकर्तुमिच्छन्तीति वेददीपः। अघमायाति आ + या उ

६ त॰। हिंसानिरते।
“बधोऽघायूनामिति” ता॰ ब्रा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघायु [aghāyu], a. Malicious, wicked, sinful, harmful, injurious; अघायुरिन्द्रियारामो मोघं पार्थ स जीवति Bg.3.16.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघायु mfn. intending to injure , malicious RV. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघायु वि.
पीडा पहुँचाने के इरादे वाला, ऋ.वे. 4.2.9।

"https://sa.wiktionary.org/w/index.php?title=अघायु&oldid=484241" इत्यस्माद् प्रतिप्राप्तम्