यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोरः, पुं, (न घोरः सौम्यरूपः “या ते रुद्र ! शिवा तनुरघोरा पापनाशिनी” इति वेदः ।) महादेवः । इति शिवचतुर्द्दशीव्रतपूजायां ॥ अतिभयानके अभयानके च त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर¦ त्रि॰ न घोरः भयानकः। भयानकभिन्ने सौम्यरूपे
“या ते रुद्र!
“शिवा तनूरघोरा पापकासिनी” इति वेदः।
“अघोरा सौम्या अत एव पापकासिनी शिवा च इति” वेददीपः। नास्ति घोरो यस्मात्। अतिभयानके त्रि॰। रुद्रमूर्त्तिभेदे पु॰।
“ईशानाघोरनामानौ, वामदेवस्ततःपरम्। सद्योजात इति प्रोक्तः क्रमशोऽर्चनकर्म्मणीतिपुरा॰। अघोरः शिव उपास्यत्वेनास्त्यस्याम् अ-घोर + अच्। भाद्रकृष्णचतुर्द्दश्यां स्त्री।
“भाद्रे मास्य-सिते पक्षे ह्यघोराख्या चतुर्दशी। तस्यामाराधितः स्थाणु-र्नयेच्छिवपुरं ध्रुवमिति” पुरा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर¦ mfn. (-रः-रा-रं) Formidable, terrible. m. (-रः)
1. A name of SIVA.
2. A worshipper of SIVA, and DeVI4 in their terrific forms. f. (-रा) The fourteenth day of the dark half of the month Bhadra, upon which SIVA is worshipped. E. अ implying resembance, and घोर formidable.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर [aghōra], a. Not terrific or fearful. -रः [नास्ति घोरो यस्मात्]

N. of Śiva or of one of his forms, (ईशानाघोरना- मानौ वामदेवस्ततः परम् । सद्योजात इति प्रोक्तः क्रमशो$र्चनकर्मणि ॥)

A worshipper of Śiva and Durgā. -रा [अघोरः शिवः उपास्यत्वेन अस्यां सा, अघोर-अच्] The fourteenth day of the dark half of Bhādra sacred to Śiva (भाद्रमास्यसिते पक्षे ह्यघोराख्या चतुर्दशी । तस्यामाराधितः स्थाणुर्नयोच्छिवपुरं ध्रुवम् ॥).-Comp. -घोररूपः N. of Śiva. -पथः, -मार्गः a follower of Śiva. -प्रमाणम् a terrific oath or ordeal.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर/ अ-घोर mfn. not terrific

अघोर/ अ-घोर m. a euphemistic title of शिव

अघोर/ अ-घोर m. a worshipper of शिवand दुर्गा

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the form of महेश्वर in the ३२न्द् कल्प, all black. वा. २३. २९, ७६.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर न.
एक साम का नाम ‘रथन्तरं नाम मे साम अघोरम्’, गो.ब्रा. 1.2.18; पु. रुद्र का एक स्वरूप, शिव, तै.आ. 1०.45; ‘अघोराय त्वा परिददामि’, कौशि.सू. 56.13।

"https://sa.wiktionary.org/w/index.php?title=अघोर&oldid=484243" इत्यस्माद् प्रतिप्राप्तम्