यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ककरण/ अङ्क--करण n. the act of marking or stamping.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ककरण न.
शरीर पर अङ्कन अथवा चिह्नीकरण (श्वान् के पदचिह्न आदि से) गौ.ध.सू. 2.2.44।

"https://sa.wiktionary.org/w/index.php?title=अङ्ककरण&oldid=484251" इत्यस्माद् प्रतिप्राप्तम्