यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कतिः, पुं, (अच्यते पूज्यतेऽसौ अन्च + कर्म्मणि अति न्यङ्क्वादीनाञ्च इति पाणिनिसूत्रेण चस्य कः । वायुपक्षे अञ्चति गच्छति इति व्युत्पत्त्या) ब्रह्मा । अग्निः । अग्निहोत्री । इति विश्वः ॥ वायुः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कति¦ पु॰ अन्च--गतौं अति कुत्वम्। वाते। पूजनार्थात्कर्म्मणि अति। ब्रह्मणि, अग्नौ, अग्निहोत्रिणि च। गन्तरि त्रि॰ स्त्रियाम् वा ङीप् अङ्कती च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कति¦ m. (तिः)
1. A Brahman who maintains a sacred fire
2. A name of BRAHMA
4.
3. Fire.
4. Air, wind. E. अञ्च to go, and the Unadi aff. अति; च being changed to क।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कति m. wind L.

अङ्कति m. fire L.

अङ्कति m. ब्रह्माL.

अङ्कति m. a Brahman who maintains the sacred fire L.

अङ्कति m. N. of a teacher of the साम-वेद.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कति पु.
सामवेद के एक ऋषि का नाम, आर्षे.ब्रा. 5.3.2; 2. जो पवित्र अगिन् को संभाले रखता है, अनेका सं. 3.232; 3. अगिन्होत्र कर्म, विश्वप्र. 6०.55।

"https://sa.wiktionary.org/w/index.php?title=अङ्कति&oldid=484254" इत्यस्माद् प्रतिप्राप्तम्