यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कधारणा/ अङ्क--धारणा f. manner of holding the body , figure A1s3vS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कधारणा स्त्री.
जघन को विशेष स्थिति में रखकर बैठना (दाहिना पैर वाम-बायें जंघे पर), आश्व.श्रौ.सू. 1.1.9 (टी. दक्षिणोत्तरीणोपस्थेन इति); 1.3.31 (टी. दक्षिणपादः उत्तरो यस्य उपस्थस्य स दक्षिणोत्तर्योपस्थः); सं.डि.डे.का ः पैरों को आर-पार रखकर बैठना, श्रौ.प.नि. 22.178। अङ्कधारणा

"https://sa.wiktionary.org/w/index.php?title=अङ्कधारणा&oldid=475589" इत्यस्माद् प्रतिप्राप्तम्