यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कनम्, क्ली, (अङ्क + णिच् भावे ल्युट्) सङ्ख्यासंस्थानं । चिह्नयुक्तीकरणं । आ~कन् दागन इति भाषा । चिह्नकरणं । यथा पराशराङ्गिरसौ । “अन्यत्राङ्कनलक्ष्माभ्यां वाहनिर्म्मोचने कृते । सायं संयमनार्थन्तु न दुष्येद्रोधबन्धयोः” ॥ अङ्कनं त्रिशूलादिचिह्नकरणं । लक्ष्म स्थिरचिह्न- करणं । इति प्रायश्चित्ततत्त्वं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कन¦ न॰ अङ्क--करणे ल्युट्। अङ्कनसाधनद्रव्ये गदा (गनीति)प्रसिद्धे। भावे ल्युट्। चिह्नकरणमात्रे न॰।
“अन्यत्राङ्कनल-क्ष्मभ्यां वाहनिर्म्मोचने” इति स्मृतिः। अङ्कनं त्रिशूलादि-चिह्नकरणमिति प्रा॰ रघु॰। भावे युच्। अङ्कनाष्यत्र स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कन¦ n. (नं)
1. Cyphering, writing or making cyphers.
2. Stamping, impressing, making marks, E. अङ्क to mark, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कनम् [aṅkanam], [अङ्क-करणे भावे वा ल्युट्]

A mark, token; स्नेहाङ्कनानि Māl.9.46; marks of love.

Act of marking.

Means of marking, stamping, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कन n. the act of marking , stamping , branding , ciphering , writing

अङ्कन mfn. marking.

"https://sa.wiktionary.org/w/index.php?title=अङ्कन&oldid=484256" इत्यस्माद् प्रतिप्राप्तम्