यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुरः, पुं, (अङ्क + उरच्) वीजोद्भवः । नूतनोत्पन्न- तृणादिः । (दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । इति शाकु, न्तले । अस्य पर्य्यायः । अभिनवोद्भिद् २ । इत्य- मरः ॥ उद्भेदः ३ प्ररोहः ४ (चूताङ्कुरास्वाद- कषायकण्ठः ॥ इति कुमारसम्भवे ।) अकुरः ५ । इति राजनिर्घण्टः । रोहः ६ अङ्करः ७ । इति हेमचन्द्रः ॥ जलं । रक्तं । लोम । इति मे- दिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुर पुं।

नूतनाङ्कुरः

समानार्थक:अङ्कुर,अभिनवोद्भिद्,प्रवाल

2।4।4।2।2

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुर¦ अस्त्री॰ अङ्क--उरच्। वीजादभिनवोत्पन्ने, मृत्ति-कामुद्भिद्य जाते तृणवृक्षादौ
“हर्म्याग्ररूढेषु तृणाङ्कुरे-ष्वित्” रघुः। जले, शीघ्रोत्पत्तिसाधर्म्यात् रुधिरे,लोम्नि च मुकुले च
“चूताङ्कुरास्वादकषायकण्ठ” इति कुमा॰। [Page0071-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुर¦ m. (-रः)
1. A Shoot or sprout.
2. The hair of the body.
3. Blood
4. Water. E. अङ्क to stain. and Unadi aff. उरच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुरः [aṅkurḥ] रम् [ram], रम् [अङ्क्-ऊर्च् Uṇ 1.38] A sprout, shoot, blade; दर्भाङ्कुरेण चरणः क्षतः Ś.2.12; 'a little bloomed flower;' स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः Rām 5.1.49. oft. in comp. in the sense of 'pointed', 'sharp' &c.; मकरवक्त्रदंष्ट्राङ्कुरात् Bh.2.4 pointed jaws; नृसिंहस्य नखाङ्कुरा इव K.4 pointed nails; कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुराः Vb.4.1; पतङ्गपवनव्यालोलदीपाङ्कुरच्छायाचञ्चलम् Bh. 3.68 unsteady like the pointed flame of a lamp; (fig). scion, offspring, progeny; अनने कस्यापि कुलाङ्कुरेण Ś.7.19 sprout or child of some one; अन्वयाङ्कुरम् Dk.6.

Water.

Blood.

A hair.

A tumour, swelling.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुर m. a sprout , shoot , blade , a swelling , a tumour Sus3r.

अङ्कुर m. a hair L.

अङ्कुर m. blood L.

अङ्कुर m. water L.

"https://sa.wiktionary.org/w/index.php?title=अङ्कुर&oldid=484272" इत्यस्माद् प्रतिप्राप्तम्