यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुशः, पुं क्ली, (अङ्क्यते हस्तिचालनार्थमाहन्यते- ऽनेन अङ्क + उशच् ।) हस्तिचालनार्थलोहमय- वक्राग्रास्त्रं । डाङ्गश इति भाषा । तत्पर्य्यायः । श्टणिः २ । इत्यमरः ॥ सृणिः ३ । इति तट्टीका ॥ अङ्कूषः ४ । इत्युणादिकोषः ॥ (रामायणे, -- “उष्ट्रान् हयान् खरान् नागान् जघ्नुर्दण्डकषाङ्कुशैः ॥ कम्पना अङ्कुशा भल्लाः कालचक्रा गदास्तथा” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुश पुं-नपुं।

गजाङ्कुशः

समानार्थक:अङ्कुश,सृणि

2।8।41।2।3

तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले। अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम्.।

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुश¦ अस्त्री॰ अङ्क--उशच्। हस्तिचालनोपयोगिनि वक्राग्रेलौहास्त्रभेदे (डाङश) इति ख्याते।
“तिरोगतं साङ्कुश-मुद्वहन् शिर” इति माघः।
“सन्निवेश्य कुशावत्यां रिपु-नागाङ्कुशं कुशमिति” रघुः। प्रतिबन्धे च
“निरङ्कुशाःकवय इति” मल्लिनाथः पक्षा॰ फक्। आङ्कुशायनःअङ्कुशन्निकृष्टस्थाने त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुश¦ mn. (-शः-शं) The hook used to drive an elephant. E. अक to go, and उशच् Unadi aff. with नुम् inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुशः [aṅkuśḥ], [अङ्क्-लक्षणे उशच् Uṇ 4.17] A hook, a goad; Proverb: विक्रीते करिणि किमङ्कुशे विवादः why higgle about a trifling thing when the whole bargain (of which it forms part) has been struck; the goad ought to follow the elephant; संनिवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् R.15.97; (fig.) one who checks, a corrector, governor, director; त्यजति तु यदा मोहान्मार्गं तदा गुरुरङ्कुशः Mu.3.6; कुशं द्विषामङ्कुशम् R.16.81; (= Preventor) सिद्धेः पूर्वो$ङ्कुशस्त्रिविधा Sānkhya. K.51. a restraint or check; निरङ्कुशाः कवयः poets have free license or are unfettered; pinching; पादावकर्षसन्धानैस्तोमराङ्कुशलासनैः Mb.7.142.45. -शी one of the 24 Jaina Goddesses. [cf. Germ. angel.] -Comp. -ग्रहः an elephant-driver; अन्वेतुकामो$वमताङ्कुशग्रहः Śi. 12.16 -दुर्धरः [तृ. त. अङ्कुशेन दुःखेन धार्यते] a restive elephant. -धारिन् m. a keeper of an elephant. -मुद्रा [अङ्कुशाकारा मुद्रा] a mark resembling a goad in form (ऋज्वीं च मध्यमां कृत्वा तन्मध्यं पर्वमूलतः । तर्जनीं किञ्चिदाकुञ्चेत् सा मुद्राङ्कुशसंज्ञिता ॥).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुश mn. a hook , especially an elephant-driver's hook

"https://sa.wiktionary.org/w/index.php?title=अङ्कुश&oldid=484275" इत्यस्माद् प्रतिप्राप्तम्