यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गज्वर¦ पु॰ अङ्गमङ्गम् अधिकृत्य ज्वरः। राजयक्ष्मरोगे।
“निरवोचमहं यक्ष्म अङ्गज्वरमिति” वैद्यकम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गज्वर/ अङ्ग--ज्वर mfn. causing fever AV.

"https://sa.wiktionary.org/w/index.php?title=अङ्गज्वर&oldid=484296" इत्यस्माद् प्रतिप्राप्तम्