यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गतिः, पुं, (अङ्ग्यते सेवायै गम्यते अगि + कर्म्मणि अति । ब्रह्मणि विष्णौ अग्नौ च ।) ब्रह्मा । विष्णुः । अग्निः । अग्निहोत्री । इति शब्दरत्नावली ॥ (अग्निहोत्रिपक्षे तु कर्त्तरि अति । अङ्ग्यते गम्यते ऽनेन इति व्युत्पत्त्या वाहने ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गति¦ पु॰ अङ्गति यात्यनेन अगि--करणे अति। वाहनेस्त्रीत्वमपीत्येके वा ङीप्। अङ्ग्यते गम्यते सेवादिनाकर्म्मणि अति। ब्रह्मणि, अग्नौ च। कर्त्तरि अति। अग्निहोत्रिणि पु॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गतिः [aṅgatiḥ], [अङ्गति यात्यनेन, अङ्ग् करणे अति]

A conveyance, vehicle (f. also ).

[अङ्ग्यते गम्यते सेवादिना कर्मणि अति] Fire.

Brahmā.

[कर्तरि अति] A Brāhmaṇa who maintains the sacred fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गति m. ( अग्) , fire L.

अङ्गति m. a Brahman who maintains a sacred fire L.

अङ्गति m. ब्रह्माL.

अङ्गति m. विष्णुL.

अङ्गति m. See. अङ्कति.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतौ
2.3.32
प्रतिष्ठते अञ्चति अयते व्रजति अयति गच्छति ऋणोति अटति याति एति सरति इयर्ति सर्पति हम्मति द्रमति अङ्गति इङ्गति अमति मीमति जिह्रीते कङ्कते नक्षति ईखति ऋच्छति वभ्रति श्वङ्कते त्रौकते वस्कते अंहते टीकते अभ्रति मस्कते लङ्घते शोणति अङ्घते त्रङ्कते अर्दति पयते वयते विच्छायति पन्थयति ईजते चरण्यति स्रङ्कते घटते श्वञ्चते रङ्गति श्वचते लङ्गति ईर्ते ध्वजति ध्वञ्जति चरति धञ्जति शवति अण्ठते ग्लुञ्चति इष्यति वञ्चति म्रोचति म्लोचति अजति त्वञ्चति फणति द्रवते गाते पद्यते विच्छति पथति क्रमति पतयते रिण्वति रण्वति स्रवति श्यायते धन्वति अञ्चते सलति शुनति छङ्गयति श्वर्तयति रेवते ससर्ति एषते(छ) नेषते(छ) अन्ये[as]

कम्पे
2.3.76
क्ष्मायते कम्पते अङ्गति एजति ईर्ते वेपते केपते ग्लेपते गेपते विजते

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गति¦ m. (-तिः)
1. A name of BRAHMA.
2. A name of KRISHNA.
3. Fire.
4. A Brahman, who has preserved a sacred fire. E. अगि to go, and अति aff.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गति पु.
1. अगिन् ‘अङ्गतिः पुंसि अगिन्होतृ-ब्रह्मवह्निषु’, मेदि.को. 63.86; 2. अगिन्होत्री; मेदि.को. 63.86, शब्द रस को. 137.8।

"https://sa.wiktionary.org/w/index.php?title=अङ्गति&oldid=484298" इत्यस्माद् प्रतिप्राप्तम्