यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गत्व/ अङ्ग--त्व n. a state of subordination or dependance , the being of secondary importance , the being unessential.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गत्व न.
अङ्गता, अङ्ग अथवा सहायक (कर्म) होने की स्थिति, का.श्रौ.सू. 4.1.28।

"https://sa.wiktionary.org/w/index.php?title=अङ्गत्व&oldid=475598" इत्यस्माद् प्रतिप्राप्तम्