यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गनम्, क्ली, अङ्गनभूमिः । आङ्गन् उठान इति भाषा । तत्पर्य्यायः । चत्वरं २ अजिरं ३ । इत्यमरः ॥ अङ्गणं ४ । इति तट्टीका ॥ प्राङ्गणं । (रामायणे, -- “महाराजाङ्गनं शूराः प्रविशन्तु महोदयं” ।) ५ । यानं । गमनं । इति मेदिनी ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गन¦ n. (-नं)
1. A court or, yard.
2. Going, moving. f. (-ना)
1. A wo- man, a female.
2. The sign Virgo.
3. The female elephant of the north. E. अभि to go, and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गनम् [aṅganam] णम् [ṇam], णम् [अङ्ग्यते गृहान्निःसृत्य गम्यते अत्र; अङ्ग्-ल्युट्, वा णत्वम् Tv.]

A place to walk in, a courtyard, an area, yard, court; गृह˚; गगन˚ the wide firmament; ˚भुवः केसरवृक्षस्य v. l. बालबकुलस्य Māl.

situated or being in the courtyard.

[करणे ल्युट्] A conveyance.

[भावे ल्युट्] Going, walking &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गन n. walking L.

अङ्गन n. " place to walk in " , yard

अङ्गन n. See. s.v.

अङ्गन n. ( अङ्ग्See. ) , the act of walking L.

अङ्गन n. place to walk in , yard , court , area

अङ्गन f. (in astron. ) Virgo

अङ्गन f. the female elephant of the north.

"https://sa.wiktionary.org/w/index.php?title=अङ्गन&oldid=484302" इत्यस्माद् प्रतिप्राप्तम्