यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका, स्त्री, (अङ्गारवत् रक्तवर्ण्णा अङ्गार + इवार्थे कन् स्त्रियां टाप्) इक्षुकाण्डं । पलाश- कलिका । इति मेदिनी ॥ (अङ्गारमस्या अस्ति अङ्गार + मत्वर्थे ठन् तस्य इ कः स्त्रियां टाप् इति व्युत्पत्त्या अङ्गारपात्रम् ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका¦ स्त्री अङ्गार विद्यतेऽस्याः अङ्गार + मत्वर्थे ठन्टाप्। (आङ्टा) इति ख्याते अङ्गारपात्रे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका¦ f. (-का)
1. The stalk of the sugarcane.
2. The bud of the Kinsuka, (Butea frondosa) E. अङ्गार, and कन् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका [aṅgārikā], [अङ्गारं विद्यते अस्याः मत्वर्थे ठन् कप् च]

A portable fire-pan.

The stalk of the sugar-cane.

The bud of the Butea Frondosa (किंशुक) (Mar. पळस).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका f. the stalk of the sugar-cane

अङ्गारिका f. the bud of the किंशुकor Butea Frondosa.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारिका&oldid=484353" इत्यस्माद् प्रतिप्राप्तम्