यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिणी, स्त्री, (अङ्गारमस्या अस्ति अङ्गार + मत्वर्थे इन् स्त्रियां ङीप् ।) अङ्गारधानिका । भास्करत्यक्ता दिक् । (सूर्य्यत्यक्ततया अङ्गारवत् रक्तवर्ण्णा दिक् ।) इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिणी¦ स्त्री॰ अङ्गार + मत्वर्थे इनि। अङ्गारधानिकायाम्(आङ्टा इति) ख्याते पात्रे। अङ्गारवति त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिणी¦ f. (-णी)
1. A small portable fire-place.
2. The quarter from which the sun has departed. E. अङ्गार and णिनि poss. aff. and fem. ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिणी [aṅgāriṇī], [अङ्गार-मत्वर्थे इनि]

A small fire-pan

The region heated by the sun, though no longer exposed to its rays.

A creeper in general.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारिणी&oldid=484354" इत्यस्माद् प्रतिप्राप्तम्