यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिरसः [aṅgirasḥ], An enemy of Viṣṇu in his incarnation of Paraśurāma.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिरस m. an enemy of विष्णुin his incarnation of परशुराम.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of आग्नेयि and ऊरु (Kuru-वि। प्।). M. 4. ४३; Vi. I. १३. 6.
(II)--the fourth part of अथर्व वेद। Vi. III. 6. १४.
"https://sa.wiktionary.org/w/index.php?title=अङ्गिरस&oldid=484360" इत्यस्माद् प्रतिप्राप्तम्