यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल्यग्र/ अङ्गुल्य्-अग्र n. the tip of the finger S3Br.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल्यग्र न.
अँगुली के ऊपर का भाग (अग्रभाग), श.ब्रा. 8.1.3.8-9; आश्व.श्रौ.सू. 1.2.1; अगिन्वे.गृ.सू. 2.6.1, देवतीर्थ’ संज्ञक हथेली का भाग, बौ.ध.सू. 1.5.13।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुल्यग्र&oldid=484397" इत्यस्माद् प्रतिप्राप्तम्