यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठः, पुं, (अङ्गौ हस्ते मुख्यत्वेन तिष्ठति यः अङ्गु + कर्त्तरि कः अम्बाम्बगोभू इत्यादिना षत्वम्) वृद्धाङ्गुलिः । इत्यमरः । वुडो आङ्गुल इति भाषा । (मनुः, -- “अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ पुं।

प्रथमाङ्गुली

समानार्थक:अङ्गुष्ठ

2।6।82।1।3

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी। मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ¦ पु॰ अङ्गौ पाणौ प्राधान्येन तिष्ठति स्था--क

७ त॰[Page0082-a+ 38] षत्वम्। वृद्धाङ्गुलौ।
“अम्बाम्बेति” सूत्रेऽङ्गुशब्दप्रयोगात्अङ्गुशब्दः हस्तवाचीतिज्ञापितम्।
“अङ्गुष्ठोदरमध्येतु यवो यस्य विराजते” इति सामु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ¦ m. (-ष्ठः) The thumb. E. अङ्गु here said to be the hand, and ष्ठ, from स्था to stay.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठः [aṅguṣṭhḥ], [अङ्गौ पाणौ प्राधान्येन तिष्ठति; अङ्गु-स्था P.VIII. 4.97]

The thumb; great toe.

A thumb's breadth, usually regarded as equal to अङ्गुल [cf. Zend angusta, Pers. angust.] -Comp. -मात्र a. [परिमाणार्थे मात्रच्] of the length or size of a thumb; अङ्गुष्ठमात्रः पुरुषो$ङ्गुष्ठं च समाश्रितः । Narā. Up. ˚त्रं पुरुषं निश्चकर्ष बलाद्यमः Mb.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ m. the thumb

अङ्गुष्ठ m. the great toe

अङ्गुष्ठ m. a thumb's breadth , usually regarded as equal to an अङ्गुल.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--gifts, receiving of gifts, होम, feeding, बलि offering, all to be done. वा. ७९. ८८.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅguṣṭha.--As a measure of size this word appears in the Kāṭhaka Upaniṣad (iv. 12; vi. 17).
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ पु.
अँगूठा, अ.वे. 2०.136.16; तै.सं. 6.1.9.5; मै.सं. 4.5.8; काठ.सं. 13.7; श.ब्रा. 3.1.2.4 (यजमान) के अँगूठे के नखों को पहले काटा जाता है तदनन्तर अन्य अँगुलियों के) 1०.1.1.18; (इडा) आश्व.श्रौ.सू. 1.7.4; 1.7.5; ‘उपकनिष्ठिकया अङ्गुष्ठेन च प्राशित्रं गृहीत्वा’, शां.श्रौ.सू. 4.7.7; 4.21.8; आप.श्रौ.सू. 2.18.1०; 3.1.2; 3.19.7; ‘अङ्गुष्ठेन कनिष्ठिकया च अङ्गुल्या अंशुं सङ्गृह्य’, आप.श्रौ.सू. 1०.24.8; 1०.24.1०; 15.2.14; 16.4.4; 18.8.17; मा.श्रौ.सू. 14०.8; अङ्गुष्ठपर्वमात्रम् अवदानम्’, अँगूठे के एक हिस्से (पर्व) के आकार में आहुति को काटना, का.श्रौ.सू. 1.9.6; 1.3.38; 2.2.18; 7.7.15; ‘तस्मिन् (सौम्ये चरौ) अङ्गुष्ठानामिके अवधाय अक्षिणी विमार्जीत्’, ला.श्रौ.सू. 2.1०.11; 4.11.13; ‘प्रादेशमात्रौ कुशौ ----- गृहीत्वा अङ्गुष्ठोपकनिष्ठिकाभ्याम् उत्तानाभ्यां पाणिभ्याम्’, आश्व.गृ.सू. 1.3.3; बौ.गृ.सू. 1.2.36; आप.गृ.सू. 6.14.11; वारा.गृ.सू. 5.19; ‘अङ्गुल्यङ्गुष्ठयोर्वा पित्र्यम्’ (तीर्थम्), बौ.ध.सू. 1.5.13; 2.7.1०; पैर का अँगूठा, श.ब्रा. 1.3.5.7; ‘अवबाधते---द्वेष्यम्’ (टीका-पादाङ्गुष्ठाभ्याम्); का.श्रौ.सू. 3.1.7, आप.श्रौ.सू. 12.21.1; 12.22.7; अङ्गुष्ठाभ्याम् उत्तरवेदिम् आक्रामतः’, मा.श्रौ.सू. 79.21।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुष्ठ&oldid=484398" इत्यस्माद् प्रतिप्राप्तम्