यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घः, [स्] क्ली, (अङ्घ्यते टुर्गतिं गच्छत्यनेन अघि + सर्व्वधातुभ्योऽसुन् इति असुन्) अंहः । पापं । इत्युणादिकोषः ॥ (सूर्य्यशतके, -- “विदधतु घृणयः शीघ्रमङ्घोविघात” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घस्¦ न॰ अङ्घते नरकमनेन अघि--गतौ असुन्। पापे
“युष्म-च्छासनलङ्गनाङ्घसि मया मग्नेन नाम स्थितमिति” वेणी॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घस्¦ n. (-घः) Sin. E. अघि to go, and असि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घस् [aṅghas], n. [अङ्घते गच्छति नरकमनेन अङ्घ्-असुन्] A sin; युष्मच्छासनलङ्घनाङ्घसि मया मग्रेन नाम स्थितम् Ve.1.12 v. l

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घस् n. sin Hariv.

"https://sa.wiktionary.org/w/index.php?title=अङ्घस्&oldid=484406" इत्यस्माद् प्रतिप्राप्तम्