यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिः, पुं, (अङ्घ्यते गच्छत्यनेन अघि + करणे रिः) पादः । (सूर्य्यशतके, -- “शीर्णघ्राणाङ्घ्रिपाणीन्” ।) वृक्षमूलं । इति त्रिकाण्डशेषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि पुं।

चरणः

समानार्थक:पाद,पद्,अङ्घ्रि,चरण,पद

2।6।71।2।5

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : पादाग्रम्,पादग्रन्थी,पादपश्चाद्भागः,जङ्घा,जानूरुसन्धिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि¦ पु॰ अघि--गतौ करणे क्रिन्। चरणे, वृक्षमूले,
“अधारि पद्मेषु तदङ्घ्रिणा घृणेति नै॰। अङ्घ्रिपः (पादपः)छन्दसां चतुर्थभागे च।
“प्रथमाङ्घ्रिसमोयस्येति” वृत्त॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि¦ m. (-ङ्घ्रिः)
1. A foot.
2. The root of a tree. E. हन to kill, and क्रिन् Unadi aff. the formative is irregular. See अंङ्घि।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि [aṅghri], (अंह्रिः) [अङ्घ्-क्रिन् निपातो$यम् Uṇ.4.66.]

A foot.

The root of a tree. भुक्त्वोपविविशुः कामं स्निग्ध- च्छायाङ्घ्रिपाङ्घ्रिषु Bhāg.1.82.12.

A quarter of a stanza (चतुर्थपाद.)

A quarter of something; cf. दन्तद्वन्द्वप्रहीणादिकमिभवरमप्यङ्घ्रिमूल्येन गृह्यात् । Mātaṇga L.7.2.-Comp. -कवचः A foot wear. -जः A शूद्र. -पः [अङ्घ्रिणा पिबति सिक्तजलम्; पा-क] a tree; दिक्षु व्यूढाङ्घ्रिपाङ्गः Ve.2.18.-पर्णी-र्णिका, -वल्ली, -वल्लिका [अङ्घ्रौ मूले तदारभ्य वा पर्णा- न्यस्याः; स्वार्थे कन्; अङ्घ्रेरारभ्य वल्लीव पर्णत्वेन] N. of a plant सिंहपुच्छी Hedysarum Lagopodioides (Mar. डवला, पिठवण).-पान a. [अङ्घ्रिः पानं यस्य or अङ्घ्रिं पिबति] sucking his foot or toes, as an infant. -बला (see अङ्घ्रिपर्णी). -संधिः (also अङ्घ्ऱ्यः) the ankle-bone. -स्कन्धः [अङ्घ्रेः स्कन्ध इव] the ankle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि m. a foot

अङ्घ्रि m. foot of a seat

अङ्घ्रि m. the root of a tree([See. अंह्रि]).

"https://sa.wiktionary.org/w/index.php?title=अङ्घ्रि&oldid=484408" इत्यस्माद् प्रतिप्राप्तम्