यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचक्षुस्¦ त्रि॰ न॰ ब॰। मन्दनेत्रे, नेत्रहीने च।
“सच-क्षुरचक्षुरिव सकर्ण्णोऽकर्ण्ण इवेति” श्रुतिः। न॰ त॰। चक्षुर्भिन्ने न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचक्षुस्¦ n. (-क्षुः) A bad or contracted eye. mfn. (-क्षुः-क्षुः-क्षुः) Eyeless, sightless. E. अ priv. or dim, and चक्षुस् the eye.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचक्षुस् [acakṣus], a. Eyeless, blind; ˚विषय a.. invisible; अचक्षुर्विषयं दुर्गं न प्रमाद्येत कर्हिचित् । Ms.4.77. -n. A bad or miserable eye.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचक्षुस्/ अ-चक्षुस् n. a bad eye , no eye

अचक्षुस्/ अ-चक्षुस् mfn. blind.

"https://sa.wiktionary.org/w/index.php?title=अचक्षुस्&oldid=484417" इत्यस्माद् प्रतिप्राप्तम्