यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचापल्य¦ न॰ चपलस्य भावः ष्यञ् न॰ त॰। चाञ्चल्यविरोधिस्थिरतायाम् व॰। ब॰। चाञ्चल्यशून्ये त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचापल्य¦ n. (-ल्यं) Firmness, steadiness, consistency: also अचपलता, &c. E. अ neg. चापल्य inconstancy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचापल्य/ अ-चापल्य n. freedom from unsteadiness.

"https://sa.wiktionary.org/w/index.php?title=अचापल्य&oldid=484435" इत्यस्माद् प्रतिप्राप्तम्